Original

अदेशिका महारण्ये ग्रीष्मे शत्रुवशं गता ।यथा न विभ्रमेत्सेना तथा नीतिर्विधीयताम् ॥ २२ ॥

Segmented

अदेशिका महा-अरण्ये ग्रीष्मे शत्रु-वशम् गता यथा न विभ्रमेत् सेना तथा नीतिः विधीयताम्

Analysis

Word Lemma Parse
अदेशिका अदेशिक pos=a,g=f,c=1,n=s
महा महत् pos=a,comp=y
अरण्ये अरण्य pos=n,g=n,c=7,n=s
ग्रीष्मे ग्रीष्म pos=n,g=m,c=7,n=s
शत्रु शत्रु pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
गता गम् pos=va,g=f,c=1,n=s,f=part
यथा यथा pos=i
pos=i
विभ्रमेत् विभ्रम् pos=v,p=3,n=s,l=vidhilin
सेना सेना pos=n,g=f,c=1,n=s
तथा तथा pos=i
नीतिः नीति pos=n,g=f,c=1,n=s
विधीयताम् विधा pos=v,p=3,n=s,l=lot