Original

तथा हि दृष्ट्वा बीभत्सुमुपायान्तं प्रशंसति ।यथा सेना न भज्येत तथा नीतिर्विधीयताम् ॥ २१ ॥

Segmented

तथा हि दृष्ट्वा बीभत्सुम् उपायान्तम् प्रशंसति यथा सेना न भज्येत तथा नीतिः विधीयताम्

Analysis

Word Lemma Parse
तथा तथा pos=i
हि हि pos=i
दृष्ट्वा दृश् pos=vi
बीभत्सुम् बीभत्सु pos=n,g=m,c=2,n=s
उपायान्तम् उपाया pos=va,g=m,c=2,n=s,f=part
प्रशंसति प्रशंस् pos=v,p=3,n=s,l=lat
यथा यथा pos=i
सेना सेना pos=n,g=f,c=1,n=s
pos=i
भज्येत भञ्ज् pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
नीतिः नीति pos=n,g=f,c=1,n=s
विधीयताम् विधा pos=v,p=3,n=s,l=lot