Original

जानाति हि मतं तेषामतस्त्रासयतीव नः ।अर्जुनेनास्य संप्रीतिमधिकामुपलक्षये ॥ २० ॥

Segmented

जानाति हि मतम् तेषाम् अतस् त्रासयति इव नः अर्जुनेन अस्य संप्रीतिम् अधिकाम् उपलक्षये

Analysis

Word Lemma Parse
जानाति ज्ञा pos=v,p=3,n=s,l=lat
हि हि pos=i
मतम् मत pos=n,g=n,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
अतस् अतस् pos=i
त्रासयति त्रासय् pos=v,p=3,n=s,l=lat
इव इव pos=i
नः मद् pos=n,g=,c=2,n=p
अर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
संप्रीतिम् सम्प्रीति pos=n,g=f,c=2,n=s
अधिकाम् अधिक pos=a,g=f,c=2,n=s
उपलक्षये उपलक्षय् pos=v,p=1,n=s,l=lat