Original

उक्तोऽयमर्थ आचार्यो मया कर्णेन चासकृत् ।पुनरेव च वक्ष्यामि न हि तृप्यामि तं ब्रुवन् ॥ २ ॥

Segmented

उक्तो ऽयम् अर्थ आचार्यो मया कर्णेन च असकृत् पुनः एव च वक्ष्यामि न हि तृप्यामि तम् ब्रुवन्

Analysis

Word Lemma Parse
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
अर्थ अर्थ pos=n,g=m,c=7,n=s
आचार्यो आचार्य pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
कर्णेन कर्ण pos=n,g=m,c=3,n=s
pos=i
असकृत् असकृत् pos=i
पुनः पुनर् pos=i
एव एव pos=i
pos=i
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
pos=i
हि हि pos=i
तृप्यामि तृप् pos=v,p=1,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
ब्रुवन् ब्रू pos=va,g=m,c=1,n=s,f=part