Original

शरैरभिप्रणुन्नानां भग्नानां गहने वने ।को हि जीवेत्पदातीनां भवेदश्वेषु संशयः ।आचार्यं पृष्ठतः कृत्वा तथा नीतिर्विधीयताम् ॥ १९ ॥

Segmented

शरैः अभिप्रणुन्नानाम् भग्नानाम् गहने वने को हि जीवेत् पदातीनाम् भवेद् अश्वेषु संशयः आचार्यम् पृष्ठतः कृत्वा तथा नीतिः विधीयताम्

Analysis

Word Lemma Parse
शरैः शर pos=n,g=m,c=3,n=p
अभिप्रणुन्नानाम् अभिप्रणुद् pos=va,g=m,c=6,n=p,f=part
भग्नानाम् भञ्ज् pos=va,g=m,c=6,n=p,f=part
गहने गहन pos=a,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s
को pos=n,g=m,c=1,n=s
हि हि pos=i
जीवेत् जीव् pos=v,p=3,n=s,l=vidhilin
पदातीनाम् पदाति pos=n,g=m,c=6,n=p
भवेद् भू pos=v,p=3,n=s,l=vidhilin
अश्वेषु अश्व pos=n,g=m,c=7,n=p
संशयः संशय pos=n,g=m,c=1,n=s
आचार्यम् आचार्य pos=n,g=m,c=2,n=s
पृष्ठतः पृष्ठतस् pos=i
कृत्वा कृ pos=vi
तथा तथा pos=i
नीतिः नीति pos=n,g=f,c=1,n=s
विधीयताम् विधा pos=v,p=3,n=s,l=lot