Original

संभ्रान्तमनसः सर्वे काले ह्यस्मिन्महारथाः ।नान्यत्र युद्धाच्छ्रेयोऽस्ति तथात्मा प्रणिधीयताम् ॥ १७ ॥

Segmented

सम्भ्रम्-मनसः सर्वे काले हि अस्मिन् महा-रथाः न अन्यत्र युद्धात् श्रेयः ऽस्ति तथा आत्मा प्रणिधीयताम्

Analysis

Word Lemma Parse
सम्भ्रम् सम्भ्रम् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
काले काल pos=n,g=m,c=7,n=s
हि हि pos=i
अस्मिन् इदम् pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
pos=i
अन्यत्र अन्यत्र pos=i
युद्धात् युद्ध pos=n,g=n,c=5,n=s
श्रेयः श्रेयस् pos=a,g=n,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
आत्मा आत्मन् pos=n,g=m,c=1,n=s
प्रणिधीयताम् प्रणिधा pos=v,p=3,n=s,l=lot