Original

अथ कस्मात्स्थिता ह्येते रथेषु रथसत्तमाः ।भीष्मो द्रोणः कृपश्चैव विकर्णो द्रौणिरेव च ॥ १६ ॥

Segmented

अथ कस्मात् स्थिता हि एते रथेषु रथ-सत्तमाः भीष्मो द्रोणः कृपः च एव विकर्णो द्रौणिः एव च

Analysis

Word Lemma Parse
अथ अथ pos=i
कस्मात् कस्मात् pos=i
स्थिता स्था pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
एते एतद् pos=n,g=m,c=1,n=p
रथेषु रथ pos=n,g=m,c=7,n=p
रथ रथ pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=1,n=p
भीष्मो भीष्म pos=n,g=m,c=1,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
विकर्णो विकर्ण pos=n,g=m,c=1,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i