Original

यद्येष राजा मत्स्यानां यदि बीभत्सुरागतः ।सर्वैर्योद्धव्यमस्माभिरिति नः समयः कृतः ॥ १५ ॥

Segmented

यदि एष राजा मत्स्यानाम् यदि बीभत्सुः आगतः सर्वैः योद्धव्यम् अस्माभिः इति नः समयः कृतः

Analysis

Word Lemma Parse
यदि यदि pos=i
एष एतद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
मत्स्यानाम् मत्स्य pos=n,g=m,c=6,n=p
यदि यदि pos=i
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
सर्वैः सर्व pos=n,g=m,c=3,n=p
योद्धव्यम् युध् pos=va,g=n,c=1,n=s,f=krtya
अस्माभिः मद् pos=n,g=,c=3,n=p
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
समयः समय pos=n,g=m,c=1,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part