Original

तेषामेव महावीर्यः कश्चिदेव पुरःसरः ।अस्माञ्जेतुमिहायातो मत्स्यो वापि स्वयं भवेत् ॥ १४ ॥

Segmented

तेषाम् एव महा-वीर्यः कश्चिद् एव पुरःसरः अस्माञ् जेतुम् इह आयातः मत्स्यो वा अपि स्वयम् भवेत्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
एव एव pos=i
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
एव एव pos=i
पुरःसरः पुरःसर pos=n,g=m,c=1,n=s
अस्माञ् मद् pos=n,g=m,c=2,n=p
जेतुम् जि pos=vi
इह इह pos=i
आयातः आया pos=va,g=m,c=1,n=s,f=part
मत्स्यो मत्स्य pos=n,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
स्वयम् स्वयम् pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin