Original

अथ वा तानुपायातो मत्स्यो जानपदैः सह ।सर्वया सेनया सार्धमस्मान्योद्धुमुपागतः ॥ १३ ॥

Segmented

अथवा तान् उपायातो मत्स्यो जानपदैः सह सर्वया सेनया सार्धम् अस्मान् योद्धुम् उपागतः

Analysis

Word Lemma Parse
अथवा अथवा pos=i
तान् तद् pos=n,g=m,c=2,n=p
उपायातो उपाया pos=va,g=m,c=1,n=s,f=part
मत्स्यो मत्स्य pos=n,g=m,c=1,n=s
जानपदैः जानपद pos=n,g=m,c=3,n=p
सह सह pos=i
सर्वया सर्व pos=n,g=f,c=3,n=s
सेनया सेना pos=n,g=f,c=3,n=s
सार्धम् सार्धम् pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
योद्धुम् युध् pos=vi
उपागतः उपागम् pos=va,g=m,c=1,n=s,f=part