Original

वैशंपायन उवाच ।अथ दुर्योधनो राजा समरे भीष्ममब्रवीत् ।द्रोणं च रथशार्दूलं कृपं च सुमहारथम् ॥ १ ॥

Segmented

वैशंपायन उवाच अथ दुर्योधनो राजा समरे भीष्मम् अब्रवीत् द्रोणम् च रथ-शार्दूलम् कृपम् च सु महा-रथम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
pos=i
रथ रथ pos=n,comp=y
शार्दूलम् शार्दूल pos=n,g=m,c=2,n=s
कृपम् कृप pos=n,g=m,c=2,n=s
pos=i
सु सु pos=i
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s