Original

दिष्टद्वारो लभेद्द्वारं न च राजसु विश्वसेत् ।तदेवासनमन्विच्छेद्यत्र नाभिषजेत्परः ॥ ९ ॥

Segmented

दिष्ट-द्वारः लभेद् द्वारम् न च राजसु विश्वसेत् तद् एव आसनम् अन्विच्छेद् यत्र न अभिषजेत् परः

Analysis

Word Lemma Parse
दिष्ट दिश् pos=va,comp=y,f=part
द्वारः द्वार pos=n,g=m,c=1,n=s
लभेद् लभ् pos=v,p=3,n=s,l=vidhilin
द्वारम् द्वार pos=n,g=n,c=2,n=s
pos=i
pos=i
राजसु राजन् pos=n,g=m,c=7,n=p
विश्वसेत् विश्वस् pos=v,p=3,n=s,l=vidhilin
तद् तद् pos=n,g=n,c=2,n=s
एव एव pos=i
आसनम् आसन pos=n,g=n,c=2,n=s
अन्विच्छेद् अन्विष् pos=v,p=3,n=s,l=vidhilin
यत्र यत्र pos=i
pos=i
अभिषजेत् अभिषञ्ज् pos=v,p=3,n=s,l=vidhilin
परः पर pos=n,g=m,c=1,n=s