Original

दुर्वसं त्वेव कौरव्या जानता राजवेश्मनि ।अमानितैः सुमानार्हा अज्ञातैः परिवत्सरम् ॥ ८ ॥

Segmented

दुर्वसम् तु एव कौरव्या जानता राज-वेश्मनि अमानितैः सु मान-अर्हाः अज्ञातैः परिवत्सरम्

Analysis

Word Lemma Parse
दुर्वसम् दुर्वस pos=a,g=n,c=1,n=s
तु तु pos=i
एव एव pos=i
कौरव्या कौरव्य pos=n,g=m,c=8,n=p
जानता ज्ञा pos=va,g=m,c=3,n=s,f=part
राज राजन् pos=n,comp=y
वेश्मनि वेश्मन् pos=n,g=n,c=7,n=s
अमानितैः अमानित pos=a,g=m,c=3,n=p
सु सु pos=i
मान मान pos=n,comp=y
अर्हाः अर्ह pos=a,g=m,c=8,n=p
अज्ञातैः अज्ञात pos=a,g=m,c=3,n=p
परिवत्सरम् परिवत्सर pos=n,g=m,c=2,n=s