Original

हन्तेमां राजवसतिं राजपुत्रा ब्रवीमि वः ।यथा राजकुलं प्राप्य चरन्प्रेष्यो न रिष्यति ॥ ७ ॥

Segmented

हन्त इमाम् राज-वसतिम् राज-पुत्राः ब्रवीमि वः यथा राज-कुलम् प्राप्य चरन् प्रेष्यो न रिष्यति

Analysis

Word Lemma Parse
हन्त हन्त pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
राज राजन् pos=n,comp=y
वसतिम् वसति pos=n,g=f,c=2,n=s
राज राजन् pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=8,n=p
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
वः त्वद् pos=n,g=,c=2,n=p
यथा यथा pos=i
राज राजन् pos=n,comp=y
कुलम् कुल pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
चरन् चर् pos=va,g=m,c=1,n=s,f=part
प्रेष्यो प्रेष्य pos=n,g=m,c=1,n=s
pos=i
रिष्यति रिष् pos=v,p=3,n=s,l=lat