Original

धौम्य उवाच ।विदिते चापि वक्तव्यं सुहृद्भिरनुरागतः ।अतोऽहमपि वक्ष्यामि हेतुमात्रं निबोधत ॥ ६ ॥

Segmented

धौम्य उवाच विदिते च अपि वक्तव्यम् सुहृद्भिः अनुरागतः अतो ऽहम् अपि वक्ष्यामि हेतु-मात्रम् निबोधत

Analysis

Word Lemma Parse
धौम्य धौम्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विदिते विद् pos=va,g=n,c=7,n=s,f=part
pos=i
अपि अपि pos=i
वक्तव्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
सुहृद्भिः सुहृद् pos=n,g=m,c=3,n=p
अनुरागतः अनुराग pos=n,g=m,c=5,n=s
अतो अतस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
अपि अपि pos=i
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
हेतु हेतु pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=2,n=s
निबोधत निबुध् pos=v,p=2,n=p,l=lot