Original

सर्वैरपि च वक्तव्यं न प्रज्ञायन्त पाण्डवाः ।गता ह्यस्मानपाकीर्य सर्वे द्वैतवनादिति ॥ ५ ॥

Segmented

सर्वैः अपि च वक्तव्यम् न प्रज्ञायन्त पाण्डवाः गता हि अस्मान् अपाकीर्य सर्वे द्वैतवनाद् इति

Analysis

Word Lemma Parse
सर्वैः सर्व pos=n,g=m,c=3,n=p
अपि अपि pos=i
pos=i
वक्तव्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
pos=i
प्रज्ञायन्त प्रज्ञा pos=v,p=3,n=p,l=lan
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
गता गम् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
अपाकीर्य अपाकृ pos=vi
सर्वे सर्व pos=n,g=m,c=1,n=p
द्वैतवनाद् द्वैतवन pos=n,g=n,c=5,n=s
इति इति pos=i