Original

तेषां समिध्य तानग्नीन्मन्त्रवच्च जुहाव सः ।समृद्धिवृद्धिलाभाय पृथिवीविजयाय च ॥ ४८ ॥

Segmented

तेषाम् समिध्य तान् अग्नीन् मन्त्र-वत् च जुहाव सः समृद्धि-वृद्धि-लाभाय पृथिवी-विजयाय च

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
समिध्य समिन्ध् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
अग्नीन् अग्नि pos=n,g=m,c=2,n=p
मन्त्र मन्त्र pos=n,comp=y
वत् वत् pos=i
pos=i
जुहाव हु pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s
समृद्धि समृद्धि pos=n,comp=y
वृद्धि वृद्धि pos=n,comp=y
लाभाय लाभ pos=n,g=m,c=4,n=s
पृथिवी पृथिवी pos=n,comp=y
विजयाय विजय pos=n,g=m,c=4,n=s
pos=i