Original

वैशंपायन उवाच ।एवमुक्तस्ततो राज्ञा धौम्योऽथ द्विजसत्तमः ।अकरोद्विधिवत्सर्वं प्रस्थाने यद्विधीयते ॥ ४७ ॥

Segmented

वैशंपायन उवाच एवम् उक्तवान् ततस् राज्ञा धौम्यो ऽथ द्विजसत्तमः अकरोद् विधिवत् सर्वम् प्रस्थाने यद् विधीयते

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
धौम्यो धौम्य pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
द्विजसत्तमः द्विजसत्तम pos=n,g=m,c=1,n=s
अकरोद् कृ pos=v,p=3,n=s,l=lan
विधिवत् विधिवत् pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
प्रस्थाने प्रस्थान pos=n,g=n,c=7,n=s
यद् यद् pos=n,g=n,c=1,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat