Original

युधिष्ठिर उवाच ।अनुशिष्टाः स्म भद्रं ते नैतद्वक्तास्ति कश्चन ।कुन्तीमृते मातरं नो विदुरं च महामतिम् ॥ ४५ ॥

Segmented

युधिष्ठिर उवाच अनुशिष्टाः स्म भद्रम् ते न एतत् वक्ता अस्ति कश्चन कुन्तीम् ऋते मातरम् नो विदुरम् च महामतिम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अनुशिष्टाः अनुशास् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
वक्ता वच् pos=v,p=3,n=s,l=lrt
अस्ति अस् pos=v,p=3,n=s,l=lat
कश्चन कश्चन pos=n,g=m,c=1,n=s
कुन्तीम् कुन्ती pos=n,g=f,c=2,n=s
ऋते ऋते pos=i
मातरम् मातृ pos=n,g=f,c=2,n=s
नो मद् pos=n,g=,c=2,n=p
विदुरम् विदुर pos=n,g=m,c=2,n=s
pos=i
महामतिम् महामति pos=a,g=m,c=2,n=s