Original

यानं वस्त्रमलंकारं यच्चान्यत्संप्रयच्छति ।तदेव धारयेन्नित्यमेवं प्रियतरो भवेत् ॥ ४३ ॥

Segmented

यानम् वस्त्रम् अलंकारम् यत् च अन्यत् सम्प्रयच्छति तद् एव धारयेत् नित्यम् एवम् प्रियतरो भवेत्

Analysis

Word Lemma Parse
यानम् यान pos=n,g=n,c=2,n=s
वस्त्रम् वस्त्र pos=n,g=n,c=2,n=s
अलंकारम् अलंकार pos=n,g=m,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
सम्प्रयच्छति सम्प्रयम् pos=v,p=3,n=s,l=lat
तद् तद् pos=n,g=n,c=2,n=s
एव एव pos=i
धारयेत् धारय् pos=v,p=3,n=s,l=vidhilin
नित्यम् नित्यम् pos=i
एवम् एवम् pos=i
प्रियतरो प्रियतर pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin