Original

न कर्मणि नियुक्तः सन्धनं किंचिदुपस्पृशेत् ।प्राप्नोति हि हरन्द्रव्यं बन्धनं यदि वा वधम् ॥ ४२ ॥

Segmented

न कर्मणि नियुक्तः सन् धनम् किंचिद् उपस्पृशेत् प्राप्नोति हि हरन् द्रव्यम् बन्धनम् यदि वा वधम्

Analysis

Word Lemma Parse
pos=i
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
नियुक्तः नियुज् pos=va,g=m,c=1,n=s,f=part
सन् अस् pos=va,g=m,c=1,n=s,f=part
धनम् धन pos=n,g=n,c=2,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
उपस्पृशेत् उपस्पृश् pos=v,p=3,n=s,l=vidhilin
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
हि हि pos=i
हरन् हृ pos=va,g=m,c=1,n=s,f=part
द्रव्यम् द्रव्य pos=n,g=n,c=2,n=s
बन्धनम् बन्धन pos=n,g=n,c=2,n=s
यदि यदि pos=i
वा वा pos=i
वधम् वध pos=n,g=m,c=2,n=s