Original

समवेषं न कुर्वीत नात्युच्चैः संनिधौ हसेत् ।मन्त्रं न बहुधा कुर्यादेवं राज्ञः प्रियो भवेत् ॥ ४१ ॥

Segmented

सम-वेषम् न कुर्वीत न अति उच्चैस् संनिधौ हसेत् मन्त्रम् न बहुधा कुर्याद् एवम् राज्ञः प्रियो भवेत्

Analysis

Word Lemma Parse
सम सम pos=n,comp=y
वेषम् वेष pos=n,g=m,c=2,n=s
pos=i
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
pos=i
अति अति pos=i
उच्चैस् उच्चैस् pos=i
संनिधौ संनिधि pos=n,g=m,c=7,n=s
हसेत् हस् pos=v,p=3,n=s,l=vidhilin
मन्त्रम् मन्त्र pos=n,g=n,c=2,n=s
pos=i
बहुधा बहुधा pos=i
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
एवम् एवम् pos=i
राज्ञः राजन् pos=n,g=m,c=6,n=s
प्रियो प्रिय pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin