Original

यो वै गृहेभ्यः प्रवसन्प्रियाणां नानुसंस्मरेत् ।दुःखेन सुखमन्विच्छेत्स राजवसतिं वसेत् ॥ ४० ॥

Segmented

यो वै गृहेभ्यः प्रवसन् प्रियाणाम् न अनुसंस्मरेत् दुःखेन सुखम् अन्विच्छेत् स राज-वसतिम् वसेत्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
वै वै pos=i
गृहेभ्यः गृह pos=n,g=m,c=5,n=p
प्रवसन् प्रवस् pos=va,g=m,c=1,n=s,f=part
प्रियाणाम् प्रिय pos=a,g=m,c=6,n=p
pos=i
अनुसंस्मरेत् अनुसंस्मृ pos=v,p=3,n=s,l=vidhilin
दुःखेन दुःख pos=n,g=n,c=3,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
अन्विच्छेत् अन्विष् pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
वसतिम् वसति pos=n,g=f,c=2,n=s
वसेत् वस् pos=v,p=3,n=s,l=vidhilin