Original

इमाश्च नार्यो द्रौपद्याः सर्वशः परिचारिकाः ।पाञ्चालानेव गच्छन्तु सूदपौरोगवैः सह ॥ ४ ॥

Segmented

इमाः च नार्यो द्रौपद्याः सर्वशः परिचारिकाः पाञ्चालान् एव गच्छन्तु सूद-पौरोगवैः सह

Analysis

Word Lemma Parse
इमाः इदम् pos=n,g=f,c=1,n=p
pos=i
नार्यो नारी pos=n,g=f,c=1,n=p
द्रौपद्याः द्रौपदी pos=n,g=f,c=6,n=s
सर्वशः सर्वशस् pos=i
परिचारिकाः परिचारिका pos=n,g=f,c=1,n=p
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
एव एव pos=i
गच्छन्तु गम् pos=v,p=3,n=p,l=lot
सूद सूद pos=n,comp=y
पौरोगवैः पौरोगव pos=n,g=m,c=3,n=p
सह सह pos=i