Original

अन्यस्मिन्प्रेष्यमाणे तु पुरस्ताद्यः समुत्पतेत् ।अहं किं करवाणीति स राजवसतिं वसेत् ॥ ३८ ॥

Segmented

अन्यस्मिन् प्रेष्यमाणे तु पुरस्ताद् यः समुत्पतेत् अहम् किम् करवाणि इति स राज-वसतिम् वसेत्

Analysis

Word Lemma Parse
अन्यस्मिन् अन्य pos=n,g=m,c=7,n=s
प्रेष्यमाणे प्रेषय् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
पुरस्ताद् पुरस्तात् pos=i
यः यद् pos=n,g=m,c=1,n=s
समुत्पतेत् समुत्पत् pos=v,p=3,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
किम् pos=n,g=n,c=2,n=s
करवाणि कृ pos=v,p=1,n=s,l=lot
इति इति pos=i
तद् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
वसतिम् वसति pos=n,g=f,c=2,n=s
वसेत् वस् pos=v,p=3,n=s,l=vidhilin