Original

अम्लानो बलवाञ्शूरश्छायेवानपगः सदा ।सत्यवादी मृदुर्दान्तः स राजवसतिं वसेत् ॥ ३७ ॥

Segmented

अम्लानो बलवाञ् शूरः छाया इव अनपगः सदा सत्य-वादी मृदुः दान्तः स राज-वसतिम् वसेत्

Analysis

Word Lemma Parse
अम्लानो अम्लान pos=a,g=m,c=1,n=s
बलवाञ् बलवत् pos=a,g=m,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
छाया छाया pos=n,g=f,c=1,n=s
इव इव pos=i
अनपगः अनपग pos=a,g=m,c=1,n=s
सदा सदा pos=i
सत्य सत्य pos=n,comp=y
वादी वादिन् pos=a,g=m,c=1,n=s
मृदुः मृदु pos=a,g=m,c=1,n=s
दान्तः दम् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
वसतिम् वसति pos=n,g=f,c=2,n=s
वसेत् वस् pos=v,p=3,n=s,l=vidhilin