Original

श्रेयः सदात्मनो दृष्ट्वा परं राज्ञा न संवदेत् ।विशेषयेन्न राजानं योग्याभूमिषु सर्वदा ॥ ३६ ॥

Segmented

श्रेयः सदा आत्मनः दृष्ट्वा परम् राज्ञा न संवदेत् विशेषयेत् न राजानम् योग्या-भूमिषु सर्वदा

Analysis

Word Lemma Parse
श्रेयः श्रेयस् pos=n,g=n,c=2,n=s
सदा सदा pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
दृष्ट्वा दृश् pos=vi
परम् परम् pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
pos=i
संवदेत् संवद् pos=v,p=3,n=s,l=vidhilin
विशेषयेत् विशेषय् pos=v,p=3,n=s,l=vidhilin
pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
योग्या योग्या pos=n,comp=y
भूमिषु भूमि pos=n,g=f,c=7,n=p
सर्वदा सर्वदा pos=i