Original

अमात्यो हि बलाद्भोक्तुं राजानं प्रार्थयेत्तु यः ।न स तिष्ठेच्चिरं स्थानं गच्छेच्च प्राणसंशयम् ॥ ३५ ॥

Segmented

अमात्यो हि बलाद् भोक्तुम् राजानम् प्रार्थयेत् तु यः न स तिष्ठेत् चिरम् स्थानम् गच्छेत् च प्राण-संशयम्

Analysis

Word Lemma Parse
अमात्यो अमात्य pos=n,g=m,c=1,n=s
हि हि pos=i
बलाद् बल pos=n,g=n,c=5,n=s
भोक्तुम् भुज् pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
प्रार्थयेत् प्रार्थय् pos=v,p=3,n=s,l=vidhilin
तु तु pos=i
यः यद् pos=n,g=m,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
तिष्ठेत् स्था pos=v,p=3,n=s,l=vidhilin
चिरम् चिरम् pos=i
स्थानम् स्थान pos=n,g=n,c=2,n=s
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
pos=i
प्राण प्राण pos=n,comp=y
संशयम् संशय pos=n,g=m,c=2,n=s