Original

प्रत्यक्षं च परोक्षं च गुणवादी विचक्षणः ।उपजीवी भवेद्राज्ञो विषये चापि यो वसेत् ॥ ३४ ॥

Segmented

प्रत्यक्षम् च परोक्षम् च गुण-वादी विचक्षणः उपजीवी भवेद् राज्ञो विषये च अपि यो वसेत्

Analysis

Word Lemma Parse
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=2,n=s
pos=i
परोक्षम् परोक्ष pos=a,g=n,c=2,n=s
pos=i
गुण गुण pos=n,comp=y
वादी वादिन् pos=a,g=m,c=1,n=s
विचक्षणः विचक्षण pos=a,g=m,c=1,n=s
उपजीवी उपजीविन् pos=a,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
राज्ञो राजन् pos=n,g=m,c=6,n=s
विषये विषय pos=n,g=m,c=7,n=s
pos=i
अपि अपि pos=i
यो यद् pos=n,g=m,c=1,n=s
वसेत् वस् pos=v,p=3,n=s,l=vidhilin