Original

प्रगृहीतश्च योऽमात्यो निगृहीतश्च कारणैः ।न निर्बध्नाति राजानं लभते प्रग्रहं पुनः ॥ ३३ ॥

Segmented

प्रगृहीतः च यो ऽमात्यो निगृहीतवान् च कारणैः न निर्बध्नाति राजानम् लभते प्रग्रहम् पुनः

Analysis

Word Lemma Parse
प्रगृहीतः प्रग्रह् pos=va,g=m,c=1,n=s,f=part
pos=i
यो यद् pos=n,g=m,c=1,n=s
ऽमात्यो अमात्य pos=n,g=m,c=1,n=s
निगृहीतवान् निग्रह् pos=va,g=m,c=1,n=s,f=part
pos=i
कारणैः कारण pos=n,g=n,c=3,n=p
pos=i
निर्बध्नाति निर्बन्ध् pos=v,p=3,n=s,l=lat
राजानम् राजन् pos=n,g=m,c=2,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
प्रग्रहम् प्रग्रह pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i