Original

राजानं राजपुत्रं वा संवर्तयति यः सदा ।अमात्यः पण्डितो भूत्वा स चिरं तिष्ठति श्रियम् ॥ ३२ ॥

Segmented

राजानम् राज-पुत्रम् वा संवर्तयति यः सदा अमात्यः पण्डितो भूत्वा स चिरम् तिष्ठति श्रियम्

Analysis

Word Lemma Parse
राजानम् राजन् pos=n,g=m,c=2,n=s
राज राजन् pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
वा वा pos=i
संवर्तयति संवर्तय् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
सदा सदा pos=i
अमात्यः अमात्य pos=n,g=m,c=1,n=s
पण्डितो पण्डित pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
तद् pos=n,g=m,c=1,n=s
चिरम् चिरम् pos=i
तिष्ठति स्था pos=v,p=3,n=s,l=lat
श्रियम् श्री pos=n,g=f,c=2,n=s