Original

लाभे न हर्षयेद्यस्तु न व्यथेद्योऽवमानितः ।असंमूढश्च यो नित्यं स राजवसतिं वसेत् ॥ ३१ ॥

Segmented

लाभे न हर्षयेद् यः तु न व्यथेद् यो ऽवमानितः असंमूढः च यो नित्यम् स राज-वसतिम् वसेत्

Analysis

Word Lemma Parse
लाभे लाभ pos=n,g=m,c=7,n=s
pos=i
हर्षयेद् हर्षय् pos=v,p=3,n=s,l=vidhilin
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
pos=i
व्यथेद् व्यथ् pos=v,p=3,n=s,l=vidhilin
यो यद् pos=n,g=m,c=1,n=s
ऽवमानितः अवमानय् pos=va,g=m,c=1,n=s,f=part
असंमूढः असंमूढ pos=a,g=m,c=1,n=s
pos=i
यो यद् pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
तद् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
वसतिम् वसति pos=n,g=f,c=2,n=s
वसेत् वस् pos=v,p=3,n=s,l=vidhilin