Original

न चातिधैर्येण चरेद्गुरुतां हि व्रजेत्तथा ।स्मितं तु मृदुपूर्वेण दर्शयेत प्रसादजम् ॥ ३० ॥

Segmented

न च अति धैर्येण चरेद् गुरु-ताम् हि व्रजेत् तथा स्मितम् तु मृदु-पूर्वेण दर्शयेत प्रसाद-जम्

Analysis

Word Lemma Parse
pos=i
pos=i
अति अति pos=i
धैर्येण धैर्य pos=n,g=n,c=3,n=s
चरेद् चर् pos=v,p=3,n=s,l=vidhilin
गुरु गुरु pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
हि हि pos=i
व्रजेत् व्रज् pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
स्मितम् स्मित pos=n,g=n,c=2,n=s
तु तु pos=i
मृदु मृदु pos=a,comp=y
पूर्वेण पूर्व pos=n,g=n,c=3,n=s
दर्शयेत दर्शय् pos=v,p=3,n=s,l=vidhilin
प्रसाद प्रसाद pos=n,comp=y
जम् pos=a,g=n,c=2,n=s