Original

इन्द्रसेनमुखाश्चेमे रथानादाय केवलान् ।यान्तु द्वारवतीं शीघ्रमिति मे वर्तते मतिः ॥ ३ ॥

Segmented

इन्द्रसेन-मुखाः च इमे रथान् आदाय केवलान् यान्तु द्वारवतीम् शीघ्रम् इति मे वर्तते मतिः

Analysis

Word Lemma Parse
इन्द्रसेन इन्द्रसेन pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
pos=i
इमे इदम् pos=n,g=m,c=1,n=p
रथान् रथ pos=n,g=m,c=2,n=p
आदाय आदा pos=vi
केवलान् केवल pos=a,g=m,c=2,n=p
यान्तु या pos=v,p=3,n=p,l=lot
द्वारवतीम् द्वारवती pos=n,g=f,c=2,n=s
शीघ्रम् शीघ्रम् pos=i
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
मतिः मति pos=n,g=f,c=1,n=s