Original

हास्यवस्तुषु चाप्यस्य वर्तमानेषु केषुचित् ।नातिगाढं प्रहृष्येत न चाप्युन्मत्तवद्धसेत् ॥ २९ ॥

Segmented

हास्य-वस्तुषु च अपि अस्य वर्तमानेषु केषुचित् न अति गाढम् प्रहृष्येत न च अपि उन्मत्त-वत् हसेत्

Analysis

Word Lemma Parse
हास्य हास्य pos=n,comp=y
वस्तुषु वस्तु pos=n,g=n,c=7,n=p
pos=i
अपि अपि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
वर्तमानेषु वृत् pos=va,g=n,c=7,n=p,f=part
केषुचित् कश्चित् pos=n,g=n,c=7,n=p
pos=i
अति अति pos=i
गाढम् गाढम् pos=i
प्रहृष्येत प्रहृष् pos=v,p=3,n=s,l=vidhilin
pos=i
pos=i
अपि अपि pos=i
उन्मत्त उन्मद् pos=va,comp=y,f=part
वत् वत् pos=i
हसेत् हस् pos=v,p=3,n=s,l=vidhilin