Original

न चोष्ठौ निर्भुजेज्जातु न च वाक्यं समाक्षिपेत् ।सदा क्षुतं च वातं च ष्ठीवनं चाचरेच्छनैः ॥ २८ ॥

Segmented

न च उष्ठौ निर्भुजेत् जातु न च वाक्यम् समाक्षिपेत् सदा क्षुतम् च वातम् च ष्ठीवनम् च आचरेत् शनैस्

Analysis

Word Lemma Parse
pos=i
pos=i
उष्ठौ उष्ठ pos=n,g=m,c=2,n=d
निर्भुजेत् निर्भुज् pos=v,p=3,n=s,l=vidhilin
जातु जातु pos=i
pos=i
pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
समाक्षिपेत् समाक्षिप् pos=v,p=3,n=s,l=vidhilin
सदा सदा pos=i
क्षुतम् क्षुत् pos=n,g=f,c=2,n=s
pos=i
वातम् वात pos=n,g=m,c=2,n=s
pos=i
ष्ठीवनम् ष्ठीवन pos=n,g=n,c=2,n=s
pos=i
आचरेत् आचर् pos=v,p=3,n=s,l=vidhilin
शनैस् शनैस् pos=i