Original

यस्य कोपो महाबाधः प्रसादश्च महाफलः ।कस्तस्य मनसापीच्छेदनर्थं प्राज्ञसंमतः ॥ २७ ॥

Segmented

यस्य कोपो महा-बाधः प्रसादः च महा-फलः कः तस्य मनसा अपि इच्छेत् अनर्थम् प्राज्ञ-संमतः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
कोपो कोप pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाधः बाधा pos=n,g=m,c=1,n=s
प्रसादः प्रसाद pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
फलः फल pos=n,g=m,c=1,n=s
कः pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
अपि अपि pos=i
इच्छेत् इष् pos=v,p=3,n=s,l=vidhilin
अनर्थम् अनर्थ pos=n,g=m,c=2,n=s
प्राज्ञ प्राज्ञ pos=a,comp=y
संमतः सम्मन् pos=va,g=m,c=1,n=s,f=part