Original

ऐश्वर्यं प्राप्य दुष्प्रापं प्रियं प्राप्य च राजतः ।अप्रमत्तो भवेद्राज्ञः प्रियेषु च हितेषु च ॥ २६ ॥

Segmented

ऐश्वर्यम् प्राप्य दुष्प्रापम् प्रियम् प्राप्य च राजतः अप्रमत्तो भवेद् राज्ञः प्रियेषु च हितेषु च

Analysis

Word Lemma Parse
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
दुष्प्रापम् दुष्प्राप pos=a,g=n,c=2,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
pos=i
राजतः राजन् pos=n,g=m,c=5,n=s
अप्रमत्तो अप्रमत्त pos=a,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
राज्ञः राजन् pos=n,g=m,c=6,n=s
प्रियेषु प्रिय pos=a,g=n,c=7,n=p
pos=i
हितेषु हित pos=a,g=n,c=7,n=p
pos=i