Original

शूरोऽस्मीति न दृप्तः स्याद्बुद्धिमानिति वा पुनः ।प्रियमेवाचरन्राज्ञः प्रियो भवति भोगवान् ॥ २५ ॥

Segmented

शूरो अस्मि इति न दृप्तः स्याद् बुद्धिमान् इति वा पुनः प्रियम् एव आचरन् राज्ञः प्रियो भवति भोगवान्

Analysis

Word Lemma Parse
शूरो शूर pos=n,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
pos=i
दृप्तः दृप् pos=va,g=m,c=1,n=s,f=part
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s
इति इति pos=i
वा वा pos=i
पुनः पुनर् pos=i
प्रियम् प्रिय pos=a,g=n,c=2,n=s
एव एव pos=i
आचरन् आचर् pos=va,g=m,c=1,n=s,f=part
राज्ञः राजन् pos=n,g=m,c=6,n=s
प्रियो प्रिय pos=a,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
भोगवान् भोगवत् pos=a,g=m,c=1,n=s