Original

न मृषाभिहितं राज्ञो मनुष्येषु प्रकाशयेत् ।यं चासूयन्ति राजानः पुरुषं न वदेच्च तम् ॥ २४ ॥

Segmented

न मृषा अभिहितम् राज्ञो मनुष्येषु प्रकाशयेत् यम् च असूयन्ति राजानः पुरुषम् न वदेत् च तम्

Analysis

Word Lemma Parse
pos=i
मृषा मृषा pos=i
अभिहितम् अभिधा pos=va,g=n,c=2,n=s,f=part
राज्ञो राजन् pos=n,g=m,c=6,n=s
मनुष्येषु मनुष्य pos=n,g=m,c=7,n=p
प्रकाशयेत् प्रकाशय् pos=v,p=3,n=s,l=vidhilin
यम् यद् pos=n,g=m,c=2,n=s
pos=i
असूयन्ति असूय् pos=v,p=3,n=p,l=lat
राजानः राजन् pos=n,g=m,c=1,n=p
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
pos=i
वदेत् वद् pos=v,p=3,n=s,l=vidhilin
pos=i
तम् तद् pos=n,g=m,c=2,n=s