Original

न च संदर्शने किंचित्प्रवृद्धमपि संजपेत् ।अपि ह्येतद्दरिद्राणां व्यलीकस्थानमुत्तमम् ॥ २३ ॥

Segmented

न च संदर्शने किंचित् प्रवृद्धम् अपि संजपेत् अपि हि एतत् दरिद्राणाम् व्यलीक-स्थानम् उत्तमम्

Analysis

Word Lemma Parse
pos=i
pos=i
संदर्शने संदर्शन pos=n,g=n,c=7,n=s
किंचित् कश्चित् pos=n,g=n,c=2,n=s
प्रवृद्धम् प्रवृध् pos=va,g=n,c=2,n=s,f=part
अपि अपि pos=i
संजपेत् संजप् pos=v,p=3,n=s,l=vidhilin
अपि अपि pos=i
हि हि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
दरिद्राणाम् दरिद्र pos=a,g=m,c=6,n=p
व्यलीक व्यलीक pos=n,comp=y
स्थानम् स्थान pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s