Original

दक्षिणं वाथ वामं वा पार्श्वमासीत पण्डितः ।रक्षिणां ह्यात्तशस्त्राणां स्थानं पश्चाद्विधीयते ।नित्यं विप्रतिषिद्धं तु पुरस्तादासनं महत् ॥ २२ ॥

Segmented

दक्षिणम् वा अथ वामम् वा पार्श्वम् आसीत पण्डितः रक्षिणाम् हि आत्त-शस्त्रानाम् स्थानम् पश्चाद् विधीयते नित्यम् विप्रतिषिद्धम् तु पुरस्ताद् आसनम् महत्

Analysis

Word Lemma Parse
दक्षिणम् दक्षिण pos=a,g=n,c=2,n=s
वा वा pos=i
अथ अथ pos=i
वामम् वाम pos=a,g=n,c=2,n=s
वा वा pos=i
पार्श्वम् पार्श्व pos=n,g=n,c=2,n=s
आसीत आस् pos=v,p=3,n=s,l=vidhilin
पण्डितः पण्डित pos=n,g=m,c=1,n=s
रक्षिणाम् रक्षिन् pos=a,g=m,c=6,n=p
हि हि pos=i
आत्त आदा pos=va,comp=y,f=part
शस्त्रानाम् शस्त्र pos=n,g=m,c=6,n=p
स्थानम् स्थान pos=n,g=n,c=1,n=s
पश्चाद् पश्चात् pos=i
विधीयते विधा pos=v,p=3,n=s,l=lat
नित्यम् नित्यम् pos=i
विप्रतिषिद्धम् विप्रतिषिध् pos=va,g=n,c=1,n=s,f=part
तु तु pos=i
पुरस्ताद् पुरस्तात् pos=i
आसनम् आसन pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s