Original

नास्यानिष्टानि सेवेत नाहितैः सह संवसेत् ।स्वस्थानान्न विकम्पेत स राजवसतिं वसेत् ॥ २१ ॥

Segmented

न अस्य अनिष्टानि सेवेत न अहितैः सह संवसेत् स्व-स्थानात् न विकम्पेत स राज-वसतिम् वसेत्

Analysis

Word Lemma Parse
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अनिष्टानि अनिष्ट pos=a,g=n,c=2,n=p
सेवेत सेव् pos=v,p=3,n=s,l=vidhilin
pos=i
अहितैः अहित pos=a,g=m,c=3,n=p
सह सह pos=i
संवसेत् संवस् pos=v,p=3,n=s,l=vidhilin
स्व स्व pos=a,comp=y
स्थानात् स्थान pos=n,g=n,c=5,n=s
pos=i
विकम्पेत विकम्प् pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
वसतिम् वसति pos=n,g=f,c=2,n=s
वसेत् वस् pos=v,p=3,n=s,l=vidhilin