Original

नाहमस्य प्रियोऽस्मीति मत्वा सेवेत पण्डितः ।अप्रमत्तश्च यत्तश्च हितं कुर्यात्प्रियं च यत् ॥ २० ॥

Segmented

न अहम् अस्य प्रियो अस्मि इति मत्वा सेवेत पण्डितः अप्रमत्तः च यत्तः च हितम् कुर्यात् प्रियम् च यत्

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
प्रियो प्रिय pos=a,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
मत्वा मन् pos=vi
सेवेत सेव् pos=v,p=3,n=s,l=vidhilin
पण्डितः पण्डित pos=n,g=m,c=1,n=s
अप्रमत्तः अप्रमत्त pos=a,g=m,c=1,n=s
pos=i
यत्तः यत् pos=va,g=m,c=1,n=s,f=part
pos=i
हितम् हित pos=a,g=n,c=1,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
प्रियम् प्रिय pos=a,g=n,c=1,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s