Original

पुरोहितोऽयमस्माकमग्निहोत्राणि रक्षतु ।सूदपौरोगवैः सार्धं द्रुपदस्य निवेशने ॥ २ ॥

Segmented

पुरोहितो ऽयम् अस्माकम् अग्निहोत्राणि रक्षतु सूद-पौरोगवैः सार्धम् द्रुपदस्य निवेशने

Analysis

Word Lemma Parse
पुरोहितो पुरोहित pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
अग्निहोत्राणि अग्निहोत्र pos=n,g=n,c=2,n=p
रक्षतु रक्ष् pos=v,p=3,n=s,l=lot
सूद सूद pos=n,comp=y
पौरोगवैः पौरोगव pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
निवेशने निवेशन pos=n,g=n,c=7,n=s