Original

अनुकूलो भवेच्चास्य सर्वार्थेषु कथासु च ।अप्रियं चाहितं यत्स्यात्तदस्मै नानुवर्णयेत् ॥ १९ ॥

Segmented

अनुकूलो भवेत् च अस्य सर्व-अर्थेषु कथासु च अप्रियम् च अहितम् यत् स्यात् तद् अस्मै न अनुवर्णयेत्

Analysis

Word Lemma Parse
अनुकूलो अनुकूल pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
सर्व सर्व pos=n,comp=y
अर्थेषु अर्थ pos=n,g=m,c=7,n=p
कथासु कथा pos=n,g=f,c=7,n=p
pos=i
अप्रियम् अप्रिय pos=a,g=n,c=1,n=s
pos=i
अहितम् अहित pos=a,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तद् तद् pos=n,g=n,c=2,n=s
अस्मै इदम् pos=n,g=m,c=4,n=s
pos=i
अनुवर्णयेत् अनुवर्णय् pos=v,p=3,n=s,l=vidhilin