Original

समर्थनासु सर्वासु हितं च प्रियमेव च ।संवर्णयेत्तदेवास्य प्रियादपि हितं वदेत् ॥ १८ ॥

Segmented

समर्थनासु सर्वासु हितम् च प्रियम् एव च संवर्णयेत् तद् एव अस्य प्रियाद् अपि हितम् वदेत्

Analysis

Word Lemma Parse
समर्थनासु समर्थन pos=n,g=f,c=7,n=p
सर्वासु सर्व pos=n,g=f,c=7,n=p
हितम् हित pos=a,g=n,c=2,n=s
pos=i
प्रियम् प्रिय pos=a,g=n,c=2,n=s
एव एव pos=i
pos=i
संवर्णयेत् संवर्णय् pos=v,p=3,n=s,l=vidhilin
तद् तद् pos=n,g=n,c=2,n=s
एव एव pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
प्रियाद् प्रिय pos=a,g=n,c=5,n=s
अपि अपि pos=i
हितम् हित pos=a,g=n,c=2,n=s
वदेत् वद् pos=v,p=3,n=s,l=vidhilin