Original

यच्च भर्तानुयुञ्जीत तदेवाभ्यनुवर्तयेत् ।प्रमादमवहेलां च कोपं च परिवर्जयेत् ॥ १७ ॥

Segmented

यत् च भर्ता अनुयुञ्जीत तद् एव अभ्यनुवर्तयेत् प्रमादम् अवहेलाम् च कोपम् च परिवर्जयेत्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
pos=i
भर्ता भर्तृ pos=n,g=m,c=1,n=s
अनुयुञ्जीत अनुयुज् pos=v,p=3,n=s,l=vidhilin
तद् तद् pos=n,g=n,c=2,n=s
एव एव pos=i
अभ्यनुवर्तयेत् अभ्यनुवर्तय् pos=v,p=3,n=s,l=vidhilin
प्रमादम् प्रमाद pos=n,g=m,c=2,n=s
अवहेलाम् अवहेल pos=n,g=f,c=2,n=s
pos=i
कोपम् कोप pos=n,g=m,c=2,n=s
pos=i
परिवर्जयेत् परिवर्जय् pos=v,p=3,n=s,l=vidhilin