Original

विदिते चास्य कुर्वीत कार्याणि सुलघून्यपि ।एवं विचरतो राज्ञो न क्षतिर्जायते क्वचित् ॥ १५ ॥

Segmented

विदिते च अस्य कुर्वीत कार्याणि सु लघु अपि एवम् विचरतो राज्ञो न क्षतिः जायते क्वचित्

Analysis

Word Lemma Parse
विदिते विद् pos=va,g=n,c=7,n=s,f=part
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
कार्याणि कार्य pos=n,g=n,c=2,n=p
सु सु pos=i
लघु लघु pos=a,g=n,c=2,n=p
अपि अपि pos=i
एवम् एवम् pos=i
विचरतो विचर् pos=va,g=m,c=6,n=s,f=part
राज्ञो राजन् pos=n,g=m,c=6,n=s
pos=i
क्षतिः क्षति pos=n,g=f,c=1,n=s
जायते जन् pos=v,p=3,n=s,l=lat
क्वचित् क्वचिद् pos=i