Original

नैषां दारेषु कुर्वीत मैत्रीं प्राज्ञः कथंचन ।अन्तःपुरचरा ये च द्वेष्टि यानहिताश्च ये ॥ १४ ॥

Segmented

न एषाम् दारेषु कुर्वीत मैत्रीम् प्राज्ञः कथंचन अन्तःपुर-चराः ये च द्वेष्टि यान-हिताः च ये

Analysis

Word Lemma Parse
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
दारेषु दार pos=n,g=m,c=7,n=p
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
मैत्रीम् मैत्री pos=n,g=f,c=2,n=s
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
कथंचन कथंचन pos=i
अन्तःपुर अन्तःपुर pos=n,comp=y
चराः चर pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
द्वेष्टि द्विष् pos=v,p=3,n=s,l=lat
यान यान pos=n,comp=y
हिताः धा pos=va,g=m,c=1,n=p,f=part
pos=i
ये यद् pos=n,g=m,c=1,n=p